B 458-10 Upasarganipāta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 458/10
Title: Upasarganipāta
Dimensions: 30.5 x 14 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1672
Remarks:


Reel No. B 458-10 Inventory No. 80129

Title Upasarganipātadyotakatvavācakatvavicāra

Author Harikṛṣṇa “Paṇḍita”

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 14.0 cm

Folios 8

Lines per Folio 9–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation upasargavāda and in the extreme lower right-hand margin

Place of Deposit NAK

Accession No. 4/1672

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||     ||

nīhārahārasadṛśaṃ viśveśaṃ śarmadāyakam ||

natvā guroḥ pdāmbhojaṃ nipātārtho vitanyate || 1 ||

nipātānāṃ vācakatvaṃ upasargāṇāṃ dyotakatvam iti naiyāyikasiddhāntaḥ atha upasargāṇām api vācakatvam eva || (fol. 1v1–2)

End

ity atra rājyaśrīmanasvinīpadminīśabdānāṃ rājyaśrīsadṛśī manasvinīsadṛśī padminīsadṛśī[ty a]rthakatve upamānabhūtāsu rājyaśrīmanasvinīpadminīṣūpamānopameyasādhāraṇadharmānvayānupapattis tasmād ivādīnāṃ vācakatvam eveti kṛtam atiśayavistareṇa (fol. 7v8–8r2)

Colophon

śrīmatpaṇḍitadhuraṃdharamaṇirāmātmajatārkikacakravartticūḍāmaṇikiraṇaśobhita-caraṇamahādevapaṇḍitāntevāsikūrmmācalasthapaṇḍitopanāmakaharikṛṣṇaviracito-pasargavipātayor dyotakatvavācakatvavicāraḥ samāptaḥ śubham (fol. 8r2–4)

Microfilm Details

Reel No. B 458/10

Date of Filming 24-04-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 18-01-2010

Bibliography